Declension table of ?śuṇḍimūṣikā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍimūṣikā śuṇḍimūṣike śuṇḍimūṣikāḥ
Vocativeśuṇḍimūṣike śuṇḍimūṣike śuṇḍimūṣikāḥ
Accusativeśuṇḍimūṣikām śuṇḍimūṣike śuṇḍimūṣikāḥ
Instrumentalśuṇḍimūṣikayā śuṇḍimūṣikābhyām śuṇḍimūṣikābhiḥ
Dativeśuṇḍimūṣikāyai śuṇḍimūṣikābhyām śuṇḍimūṣikābhyaḥ
Ablativeśuṇḍimūṣikāyāḥ śuṇḍimūṣikābhyām śuṇḍimūṣikābhyaḥ
Genitiveśuṇḍimūṣikāyāḥ śuṇḍimūṣikayoḥ śuṇḍimūṣikāṇām
Locativeśuṇḍimūṣikāyām śuṇḍimūṣikayoḥ śuṇḍimūṣikāsu

Adverb -śuṇḍimūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria