Declension table of ?śuṇḍikā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍikā śuṇḍike śuṇḍikāḥ
Vocativeśuṇḍike śuṇḍike śuṇḍikāḥ
Accusativeśuṇḍikām śuṇḍike śuṇḍikāḥ
Instrumentalśuṇḍikayā śuṇḍikābhyām śuṇḍikābhiḥ
Dativeśuṇḍikāyai śuṇḍikābhyām śuṇḍikābhyaḥ
Ablativeśuṇḍikāyāḥ śuṇḍikābhyām śuṇḍikābhyaḥ
Genitiveśuṇḍikāyāḥ śuṇḍikayoḥ śuṇḍikānām
Locativeśuṇḍikāyām śuṇḍikayoḥ śuṇḍikāsu

Adverb -śuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria