Declension table of ?śuṇḍīrocanikā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍīrocanikā śuṇḍīrocanike śuṇḍīrocanikāḥ
Vocativeśuṇḍīrocanike śuṇḍīrocanike śuṇḍīrocanikāḥ
Accusativeśuṇḍīrocanikām śuṇḍīrocanike śuṇḍīrocanikāḥ
Instrumentalśuṇḍīrocanikayā śuṇḍīrocanikābhyām śuṇḍīrocanikābhiḥ
Dativeśuṇḍīrocanikāyai śuṇḍīrocanikābhyām śuṇḍīrocanikābhyaḥ
Ablativeśuṇḍīrocanikāyāḥ śuṇḍīrocanikābhyām śuṇḍīrocanikābhyaḥ
Genitiveśuṇḍīrocanikāyāḥ śuṇḍīrocanikayoḥ śuṇḍīrocanikānām
Locativeśuṇḍīrocanikāyām śuṇḍīrocanikayoḥ śuṇḍīrocanikāsu

Adverb -śuṇḍīrocanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria