Declension table of ?śuṇḍīrocanī

Deva

FeminineSingularDualPlural
Nominativeśuṇḍīrocanī śuṇḍīrocanyau śuṇḍīrocanyaḥ
Vocativeśuṇḍīrocani śuṇḍīrocanyau śuṇḍīrocanyaḥ
Accusativeśuṇḍīrocanīm śuṇḍīrocanyau śuṇḍīrocanīḥ
Instrumentalśuṇḍīrocanyā śuṇḍīrocanībhyām śuṇḍīrocanībhiḥ
Dativeśuṇḍīrocanyai śuṇḍīrocanībhyām śuṇḍīrocanībhyaḥ
Ablativeśuṇḍīrocanyāḥ śuṇḍīrocanībhyām śuṇḍīrocanībhyaḥ
Genitiveśuṇḍīrocanyāḥ śuṇḍīrocanyoḥ śuṇḍīrocanīnām
Locativeśuṇḍīrocanyām śuṇḍīrocanyoḥ śuṇḍīrocanīṣu

Compound śuṇḍīrocani - śuṇḍīrocanī -

Adverb -śuṇḍīrocani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria