Declension table of ?śuṇḍaroha

Deva

MasculineSingularDualPlural
Nominativeśuṇḍarohaḥ śuṇḍarohau śuṇḍarohāḥ
Vocativeśuṇḍaroha śuṇḍarohau śuṇḍarohāḥ
Accusativeśuṇḍaroham śuṇḍarohau śuṇḍarohān
Instrumentalśuṇḍaroheṇa śuṇḍarohābhyām śuṇḍarohaiḥ śuṇḍarohebhiḥ
Dativeśuṇḍarohāya śuṇḍarohābhyām śuṇḍarohebhyaḥ
Ablativeśuṇḍarohāt śuṇḍarohābhyām śuṇḍarohebhyaḥ
Genitiveśuṇḍarohasya śuṇḍarohayoḥ śuṇḍarohāṇām
Locativeśuṇḍarohe śuṇḍarohayoḥ śuṇḍaroheṣu

Compound śuṇḍaroha -

Adverb -śuṇḍaroham -śuṇḍarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria