Declension table of ?śuṇḍaka

Deva

MasculineSingularDualPlural
Nominativeśuṇḍakaḥ śuṇḍakau śuṇḍakāḥ
Vocativeśuṇḍaka śuṇḍakau śuṇḍakāḥ
Accusativeśuṇḍakam śuṇḍakau śuṇḍakān
Instrumentalśuṇḍakena śuṇḍakābhyām śuṇḍakaiḥ śuṇḍakebhiḥ
Dativeśuṇḍakāya śuṇḍakābhyām śuṇḍakebhyaḥ
Ablativeśuṇḍakāt śuṇḍakābhyām śuṇḍakebhyaḥ
Genitiveśuṇḍakasya śuṇḍakayoḥ śuṇḍakānām
Locativeśuṇḍake śuṇḍakayoḥ śuṇḍakeṣu

Compound śuṇḍaka -

Adverb -śuṇḍakam -śuṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria