Declension table of ?śuṇḍārocanī

Deva

FeminineSingularDualPlural
Nominativeśuṇḍārocanī śuṇḍārocanyau śuṇḍārocanyaḥ
Vocativeśuṇḍārocani śuṇḍārocanyau śuṇḍārocanyaḥ
Accusativeśuṇḍārocanīm śuṇḍārocanyau śuṇḍārocanīḥ
Instrumentalśuṇḍārocanyā śuṇḍārocanībhyām śuṇḍārocanībhiḥ
Dativeśuṇḍārocanyai śuṇḍārocanībhyām śuṇḍārocanībhyaḥ
Ablativeśuṇḍārocanyāḥ śuṇḍārocanībhyām śuṇḍārocanībhyaḥ
Genitiveśuṇḍārocanyāḥ śuṇḍārocanyoḥ śuṇḍārocanīnām
Locativeśuṇḍārocanyām śuṇḍārocanyoḥ śuṇḍārocanīṣu

Compound śuṇḍārocani - śuṇḍārocanī -

Adverb -śuṇḍārocani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria