Declension table of ?śuṇḍāra

Deva

MasculineSingularDualPlural
Nominativeśuṇḍāraḥ śuṇḍārau śuṇḍārāḥ
Vocativeśuṇḍāra śuṇḍārau śuṇḍārāḥ
Accusativeśuṇḍāram śuṇḍārau śuṇḍārān
Instrumentalśuṇḍāreṇa śuṇḍārābhyām śuṇḍāraiḥ śuṇḍārebhiḥ
Dativeśuṇḍārāya śuṇḍārābhyām śuṇḍārebhyaḥ
Ablativeśuṇḍārāt śuṇḍārābhyām śuṇḍārebhyaḥ
Genitiveśuṇḍārasya śuṇḍārayoḥ śuṇḍārāṇām
Locativeśuṇḍāre śuṇḍārayoḥ śuṇḍāreṣu

Compound śuṇḍāra -

Adverb -śuṇḍāram -śuṇḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria