Declension table of ?śuṇḍa

Deva

MasculineSingularDualPlural
Nominativeśuṇḍaḥ śuṇḍau śuṇḍāḥ
Vocativeśuṇḍa śuṇḍau śuṇḍāḥ
Accusativeśuṇḍam śuṇḍau śuṇḍān
Instrumentalśuṇḍena śuṇḍābhyām śuṇḍaiḥ śuṇḍebhiḥ
Dativeśuṇḍāya śuṇḍābhyām śuṇḍebhyaḥ
Ablativeśuṇḍāt śuṇḍābhyām śuṇḍebhyaḥ
Genitiveśuṇḍasya śuṇḍayoḥ śuṇḍānām
Locativeśuṇḍe śuṇḍayoḥ śuṇḍeṣu

Compound śuṇḍa -

Adverb -śuṇḍam -śuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria