Declension table of ?śrūyamāṇatva

Deva

NeuterSingularDualPlural
Nominativeśrūyamāṇatvam śrūyamāṇatve śrūyamāṇatvāni
Vocativeśrūyamāṇatva śrūyamāṇatve śrūyamāṇatvāni
Accusativeśrūyamāṇatvam śrūyamāṇatve śrūyamāṇatvāni
Instrumentalśrūyamāṇatvena śrūyamāṇatvābhyām śrūyamāṇatvaiḥ
Dativeśrūyamāṇatvāya śrūyamāṇatvābhyām śrūyamāṇatvebhyaḥ
Ablativeśrūyamāṇatvāt śrūyamāṇatvābhyām śrūyamāṇatvebhyaḥ
Genitiveśrūyamāṇatvasya śrūyamāṇatvayoḥ śrūyamāṇatvānām
Locativeśrūyamāṇatve śrūyamāṇatvayoḥ śrūyamāṇatveṣu

Compound śrūyamāṇatva -

Adverb -śrūyamāṇatvam -śrūyamāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria