Declension table of ?śrūyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrūyamāṇā śrūyamāṇe śrūyamāṇāḥ
Vocativeśrūyamāṇe śrūyamāṇe śrūyamāṇāḥ
Accusativeśrūyamāṇām śrūyamāṇe śrūyamāṇāḥ
Instrumentalśrūyamāṇayā śrūyamāṇābhyām śrūyamāṇābhiḥ
Dativeśrūyamāṇāyai śrūyamāṇābhyām śrūyamāṇābhyaḥ
Ablativeśrūyamāṇāyāḥ śrūyamāṇābhyām śrūyamāṇābhyaḥ
Genitiveśrūyamāṇāyāḥ śrūyamāṇayoḥ śrūyamāṇānām
Locativeśrūyamāṇāyām śrūyamāṇayoḥ śrūyamāṇāsu

Adverb -śrūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria