Declension table of ?śrutyuktā

Deva

FeminineSingularDualPlural
Nominativeśrutyuktā śrutyukte śrutyuktāḥ
Vocativeśrutyukte śrutyukte śrutyuktāḥ
Accusativeśrutyuktām śrutyukte śrutyuktāḥ
Instrumentalśrutyuktayā śrutyuktābhyām śrutyuktābhiḥ
Dativeśrutyuktāyai śrutyuktābhyām śrutyuktābhyaḥ
Ablativeśrutyuktāyāḥ śrutyuktābhyām śrutyuktābhyaḥ
Genitiveśrutyuktāyāḥ śrutyuktayoḥ śrutyuktānām
Locativeśrutyuktāyām śrutyuktayoḥ śrutyuktāsu

Adverb -śrutyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria