Declension table of ?śrutyukta

Deva

NeuterSingularDualPlural
Nominativeśrutyuktam śrutyukte śrutyuktāni
Vocativeśrutyukta śrutyukte śrutyuktāni
Accusativeśrutyuktam śrutyukte śrutyuktāni
Instrumentalśrutyuktena śrutyuktābhyām śrutyuktaiḥ
Dativeśrutyuktāya śrutyuktābhyām śrutyuktebhyaḥ
Ablativeśrutyuktāt śrutyuktābhyām śrutyuktebhyaḥ
Genitiveśrutyuktasya śrutyuktayoḥ śrutyuktānām
Locativeśrutyukte śrutyuktayoḥ śrutyukteṣu

Compound śrutyukta -

Adverb -śrutyuktam -śrutyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria