Declension table of ?śrutyudita

Deva

NeuterSingularDualPlural
Nominativeśrutyuditam śrutyudite śrutyuditāni
Vocativeśrutyudita śrutyudite śrutyuditāni
Accusativeśrutyuditam śrutyudite śrutyuditāni
Instrumentalśrutyuditena śrutyuditābhyām śrutyuditaiḥ
Dativeśrutyuditāya śrutyuditābhyām śrutyuditebhyaḥ
Ablativeśrutyuditāt śrutyuditābhyām śrutyuditebhyaḥ
Genitiveśrutyuditasya śrutyuditayoḥ śrutyuditānām
Locativeśrutyudite śrutyuditayoḥ śrutyuditeṣu

Compound śrutyudita -

Adverb -śrutyuditam -śrutyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria