Declension table of ?śrutyudita

Deva

MasculineSingularDualPlural
Nominativeśrutyuditaḥ śrutyuditau śrutyuditāḥ
Vocativeśrutyudita śrutyuditau śrutyuditāḥ
Accusativeśrutyuditam śrutyuditau śrutyuditān
Instrumentalśrutyuditena śrutyuditābhyām śrutyuditaiḥ śrutyuditebhiḥ
Dativeśrutyuditāya śrutyuditābhyām śrutyuditebhyaḥ
Ablativeśrutyuditāt śrutyuditābhyām śrutyuditebhyaḥ
Genitiveśrutyuditasya śrutyuditayoḥ śrutyuditānām
Locativeśrutyudite śrutyuditayoḥ śrutyuditeṣu

Compound śrutyudita -

Adverb -śrutyuditam -śrutyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria