Declension table of ?śrutyartharatnamālā

Deva

FeminineSingularDualPlural
Nominativeśrutyartharatnamālā śrutyartharatnamāle śrutyartharatnamālāḥ
Vocativeśrutyartharatnamāle śrutyartharatnamāle śrutyartharatnamālāḥ
Accusativeśrutyartharatnamālām śrutyartharatnamāle śrutyartharatnamālāḥ
Instrumentalśrutyartharatnamālayā śrutyartharatnamālābhyām śrutyartharatnamālābhiḥ
Dativeśrutyartharatnamālāyai śrutyartharatnamālābhyām śrutyartharatnamālābhyaḥ
Ablativeśrutyartharatnamālāyāḥ śrutyartharatnamālābhyām śrutyartharatnamālābhyaḥ
Genitiveśrutyartharatnamālāyāḥ śrutyartharatnamālayoḥ śrutyartharatnamālānām
Locativeśrutyartharatnamālāyām śrutyartharatnamālayoḥ śrutyartharatnamālāsu

Adverb -śrutyartharatnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria