Declension table of ?śrutyarthābhāva

Deva

MasculineSingularDualPlural
Nominativeśrutyarthābhāvaḥ śrutyarthābhāvau śrutyarthābhāvāḥ
Vocativeśrutyarthābhāva śrutyarthābhāvau śrutyarthābhāvāḥ
Accusativeśrutyarthābhāvam śrutyarthābhāvau śrutyarthābhāvān
Instrumentalśrutyarthābhāvena śrutyarthābhāvābhyām śrutyarthābhāvaiḥ śrutyarthābhāvebhiḥ
Dativeśrutyarthābhāvāya śrutyarthābhāvābhyām śrutyarthābhāvebhyaḥ
Ablativeśrutyarthābhāvāt śrutyarthābhāvābhyām śrutyarthābhāvebhyaḥ
Genitiveśrutyarthābhāvasya śrutyarthābhāvayoḥ śrutyarthābhāvānām
Locativeśrutyarthābhāve śrutyarthābhāvayoḥ śrutyarthābhāveṣu

Compound śrutyarthābhāva -

Adverb -śrutyarthābhāvam -śrutyarthābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria