Declension table of ?śrutiśīlā

Deva

FeminineSingularDualPlural
Nominativeśrutiśīlā śrutiśīle śrutiśīlāḥ
Vocativeśrutiśīle śrutiśīle śrutiśīlāḥ
Accusativeśrutiśīlām śrutiśīle śrutiśīlāḥ
Instrumentalśrutiśīlayā śrutiśīlābhyām śrutiśīlābhiḥ
Dativeśrutiśīlāyai śrutiśīlābhyām śrutiśīlābhyaḥ
Ablativeśrutiśīlāyāḥ śrutiśīlābhyām śrutiśīlābhyaḥ
Genitiveśrutiśīlāyāḥ śrutiśīlayoḥ śrutiśīlānām
Locativeśrutiśīlāyām śrutiśīlayoḥ śrutiśīlāsu

Adverb -śrutiśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria