Declension table of ?śrutiśīla

Deva

MasculineSingularDualPlural
Nominativeśrutiśīlaḥ śrutiśīlau śrutiśīlāḥ
Vocativeśrutiśīla śrutiśīlau śrutiśīlāḥ
Accusativeśrutiśīlam śrutiśīlau śrutiśīlān
Instrumentalśrutiśīlena śrutiśīlābhyām śrutiśīlaiḥ śrutiśīlebhiḥ
Dativeśrutiśīlāya śrutiśīlābhyām śrutiśīlebhyaḥ
Ablativeśrutiśīlāt śrutiśīlābhyām śrutiśīlebhyaḥ
Genitiveśrutiśīlasya śrutiśīlayoḥ śrutiśīlānām
Locativeśrutiśīle śrutiśīlayoḥ śrutiśīleṣu

Compound śrutiśīla -

Adverb -śrutiśīlam -śrutiśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria