Declension table of ?śrutivipratipannā

Deva

FeminineSingularDualPlural
Nominativeśrutivipratipannā śrutivipratipanne śrutivipratipannāḥ
Vocativeśrutivipratipanne śrutivipratipanne śrutivipratipannāḥ
Accusativeśrutivipratipannām śrutivipratipanne śrutivipratipannāḥ
Instrumentalśrutivipratipannayā śrutivipratipannābhyām śrutivipratipannābhiḥ
Dativeśrutivipratipannāyai śrutivipratipannābhyām śrutivipratipannābhyaḥ
Ablativeśrutivipratipannāyāḥ śrutivipratipannābhyām śrutivipratipannābhyaḥ
Genitiveśrutivipratipannāyāḥ śrutivipratipannayoḥ śrutivipratipannānām
Locativeśrutivipratipannāyām śrutivipratipannayoḥ śrutivipratipannāsu

Adverb -śrutivipratipannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria