Declension table of ?śrutivipratipanna

Deva

NeuterSingularDualPlural
Nominativeśrutivipratipannam śrutivipratipanne śrutivipratipannāni
Vocativeśrutivipratipanna śrutivipratipanne śrutivipratipannāni
Accusativeśrutivipratipannam śrutivipratipanne śrutivipratipannāni
Instrumentalśrutivipratipannena śrutivipratipannābhyām śrutivipratipannaiḥ
Dativeśrutivipratipannāya śrutivipratipannābhyām śrutivipratipannebhyaḥ
Ablativeśrutivipratipannāt śrutivipratipannābhyām śrutivipratipannebhyaḥ
Genitiveśrutivipratipannasya śrutivipratipannayoḥ śrutivipratipannānām
Locativeśrutivipratipanne śrutivipratipannayoḥ śrutivipratipanneṣu

Compound śrutivipratipanna -

Adverb -śrutivipratipannam -śrutivipratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria