Declension table of ?śrutivipratipanna

Deva

MasculineSingularDualPlural
Nominativeśrutivipratipannaḥ śrutivipratipannau śrutivipratipannāḥ
Vocativeśrutivipratipanna śrutivipratipannau śrutivipratipannāḥ
Accusativeśrutivipratipannam śrutivipratipannau śrutivipratipannān
Instrumentalśrutivipratipannena śrutivipratipannābhyām śrutivipratipannaiḥ śrutivipratipannebhiḥ
Dativeśrutivipratipannāya śrutivipratipannābhyām śrutivipratipannebhyaḥ
Ablativeśrutivipratipannāt śrutivipratipannābhyām śrutivipratipannebhyaḥ
Genitiveśrutivipratipannasya śrutivipratipannayoḥ śrutivipratipannānām
Locativeśrutivipratipanne śrutivipratipannayoḥ śrutivipratipanneṣu

Compound śrutivipratipanna -

Adverb -śrutivipratipannam -śrutivipratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria