Declension table of ?śrutivikrāyakā

Deva

FeminineSingularDualPlural
Nominativeśrutivikrāyakā śrutivikrāyake śrutivikrāyakāḥ
Vocativeśrutivikrāyake śrutivikrāyake śrutivikrāyakāḥ
Accusativeśrutivikrāyakām śrutivikrāyake śrutivikrāyakāḥ
Instrumentalśrutivikrāyakayā śrutivikrāyakābhyām śrutivikrāyakābhiḥ
Dativeśrutivikrāyakāyai śrutivikrāyakābhyām śrutivikrāyakābhyaḥ
Ablativeśrutivikrāyakāyāḥ śrutivikrāyakābhyām śrutivikrāyakābhyaḥ
Genitiveśrutivikrāyakāyāḥ śrutivikrāyakayoḥ śrutivikrāyakāṇām
Locativeśrutivikrāyakāyām śrutivikrāyakayoḥ śrutivikrāyakāsu

Adverb -śrutivikrāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria