Declension table of ?śrutiviṣayaguṇa

Deva

NeuterSingularDualPlural
Nominativeśrutiviṣayaguṇam śrutiviṣayaguṇe śrutiviṣayaguṇāni
Vocativeśrutiviṣayaguṇa śrutiviṣayaguṇe śrutiviṣayaguṇāni
Accusativeśrutiviṣayaguṇam śrutiviṣayaguṇe śrutiviṣayaguṇāni
Instrumentalśrutiviṣayaguṇena śrutiviṣayaguṇābhyām śrutiviṣayaguṇaiḥ
Dativeśrutiviṣayaguṇāya śrutiviṣayaguṇābhyām śrutiviṣayaguṇebhyaḥ
Ablativeśrutiviṣayaguṇāt śrutiviṣayaguṇābhyām śrutiviṣayaguṇebhyaḥ
Genitiveśrutiviṣayaguṇasya śrutiviṣayaguṇayoḥ śrutiviṣayaguṇānām
Locativeśrutiviṣayaguṇe śrutiviṣayaguṇayoḥ śrutiviṣayaguṇeṣu

Compound śrutiviṣayaguṇa -

Adverb -śrutiviṣayaguṇam -śrutiviṣayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria