Declension table of ?śrutiviṣayaguṇa

Deva

MasculineSingularDualPlural
Nominativeśrutiviṣayaguṇaḥ śrutiviṣayaguṇau śrutiviṣayaguṇāḥ
Vocativeśrutiviṣayaguṇa śrutiviṣayaguṇau śrutiviṣayaguṇāḥ
Accusativeśrutiviṣayaguṇam śrutiviṣayaguṇau śrutiviṣayaguṇān
Instrumentalśrutiviṣayaguṇena śrutiviṣayaguṇābhyām śrutiviṣayaguṇaiḥ śrutiviṣayaguṇebhiḥ
Dativeśrutiviṣayaguṇāya śrutiviṣayaguṇābhyām śrutiviṣayaguṇebhyaḥ
Ablativeśrutiviṣayaguṇāt śrutiviṣayaguṇābhyām śrutiviṣayaguṇebhyaḥ
Genitiveśrutiviṣayaguṇasya śrutiviṣayaguṇayoḥ śrutiviṣayaguṇānām
Locativeśrutiviṣayaguṇe śrutiviṣayaguṇayoḥ śrutiviṣayaguṇeṣu

Compound śrutiviṣayaguṇa -

Adverb -śrutiviṣayaguṇam -śrutiviṣayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria