Declension table of ?śrutiviṣayā

Deva

FeminineSingularDualPlural
Nominativeśrutiviṣayā śrutiviṣaye śrutiviṣayāḥ
Vocativeśrutiviṣaye śrutiviṣaye śrutiviṣayāḥ
Accusativeśrutiviṣayām śrutiviṣaye śrutiviṣayāḥ
Instrumentalśrutiviṣayayā śrutiviṣayābhyām śrutiviṣayābhiḥ
Dativeśrutiviṣayāyai śrutiviṣayābhyām śrutiviṣayābhyaḥ
Ablativeśrutiviṣayāyāḥ śrutiviṣayābhyām śrutiviṣayābhyaḥ
Genitiveśrutiviṣayāyāḥ śrutiviṣayayoḥ śrutiviṣayāṇām
Locativeśrutiviṣayāyām śrutiviṣayayoḥ śrutiviṣayāsu

Adverb -śrutiviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria