Declension table of ?śrutiviṣaya

Deva

NeuterSingularDualPlural
Nominativeśrutiviṣayam śrutiviṣaye śrutiviṣayāṇi
Vocativeśrutiviṣaya śrutiviṣaye śrutiviṣayāṇi
Accusativeśrutiviṣayam śrutiviṣaye śrutiviṣayāṇi
Instrumentalśrutiviṣayeṇa śrutiviṣayābhyām śrutiviṣayaiḥ
Dativeśrutiviṣayāya śrutiviṣayābhyām śrutiviṣayebhyaḥ
Ablativeśrutiviṣayāt śrutiviṣayābhyām śrutiviṣayebhyaḥ
Genitiveśrutiviṣayasya śrutiviṣayayoḥ śrutiviṣayāṇām
Locativeśrutiviṣaye śrutiviṣayayoḥ śrutiviṣayeṣu

Compound śrutiviṣaya -

Adverb -śrutiviṣayam -śrutiviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria