Declension table of ?śrutiviṣaya

Deva

MasculineSingularDualPlural
Nominativeśrutiviṣayaḥ śrutiviṣayau śrutiviṣayāḥ
Vocativeśrutiviṣaya śrutiviṣayau śrutiviṣayāḥ
Accusativeśrutiviṣayam śrutiviṣayau śrutiviṣayān
Instrumentalśrutiviṣayeṇa śrutiviṣayābhyām śrutiviṣayaiḥ śrutiviṣayebhiḥ
Dativeśrutiviṣayāya śrutiviṣayābhyām śrutiviṣayebhyaḥ
Ablativeśrutiviṣayāt śrutiviṣayābhyām śrutiviṣayebhyaḥ
Genitiveśrutiviṣayasya śrutiviṣayayoḥ śrutiviṣayāṇām
Locativeśrutiviṣaye śrutiviṣayayoḥ śrutiviṣayeṣu

Compound śrutiviṣaya -

Adverb -śrutiviṣayam -śrutiviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria