Declension table of ?śrutivacana

Deva

NeuterSingularDualPlural
Nominativeśrutivacanam śrutivacane śrutivacanāni
Vocativeśrutivacana śrutivacane śrutivacanāni
Accusativeśrutivacanam śrutivacane śrutivacanāni
Instrumentalśrutivacanena śrutivacanābhyām śrutivacanaiḥ
Dativeśrutivacanāya śrutivacanābhyām śrutivacanebhyaḥ
Ablativeśrutivacanāt śrutivacanābhyām śrutivacanebhyaḥ
Genitiveśrutivacanasya śrutivacanayoḥ śrutivacanānām
Locativeśrutivacane śrutivacanayoḥ śrutivacaneṣu

Compound śrutivacana -

Adverb -śrutivacanam -śrutivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria