Declension table of ?śrutitatparā

Deva

FeminineSingularDualPlural
Nominativeśrutitatparā śrutitatpare śrutitatparāḥ
Vocativeśrutitatpare śrutitatpare śrutitatparāḥ
Accusativeśrutitatparām śrutitatpare śrutitatparāḥ
Instrumentalśrutitatparayā śrutitatparābhyām śrutitatparābhiḥ
Dativeśrutitatparāyai śrutitatparābhyām śrutitatparābhyaḥ
Ablativeśrutitatparāyāḥ śrutitatparābhyām śrutitatparābhyaḥ
Genitiveśrutitatparāyāḥ śrutitatparayoḥ śrutitatparāṇām
Locativeśrutitatparāyām śrutitatparayoḥ śrutitatparāsu

Adverb -śrutitatparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria