Declension table of ?śrutisukhāvaha

Deva

NeuterSingularDualPlural
Nominativeśrutisukhāvaham śrutisukhāvahe śrutisukhāvahāni
Vocativeśrutisukhāvaha śrutisukhāvahe śrutisukhāvahāni
Accusativeśrutisukhāvaham śrutisukhāvahe śrutisukhāvahāni
Instrumentalśrutisukhāvahena śrutisukhāvahābhyām śrutisukhāvahaiḥ
Dativeśrutisukhāvahāya śrutisukhāvahābhyām śrutisukhāvahebhyaḥ
Ablativeśrutisukhāvahāt śrutisukhāvahābhyām śrutisukhāvahebhyaḥ
Genitiveśrutisukhāvahasya śrutisukhāvahayoḥ śrutisukhāvahānām
Locativeśrutisukhāvahe śrutisukhāvahayoḥ śrutisukhāvaheṣu

Compound śrutisukhāvaha -

Adverb -śrutisukhāvaham -śrutisukhāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria