Declension table of ?śrutisukhā

Deva

FeminineSingularDualPlural
Nominativeśrutisukhā śrutisukhe śrutisukhāḥ
Vocativeśrutisukhe śrutisukhe śrutisukhāḥ
Accusativeśrutisukhām śrutisukhe śrutisukhāḥ
Instrumentalśrutisukhayā śrutisukhābhyām śrutisukhābhiḥ
Dativeśrutisukhāyai śrutisukhābhyām śrutisukhābhyaḥ
Ablativeśrutisukhāyāḥ śrutisukhābhyām śrutisukhābhyaḥ
Genitiveśrutisukhāyāḥ śrutisukhayoḥ śrutisukhānām
Locativeśrutisukhāyām śrutisukhayoḥ śrutisukhāsu

Adverb -śrutisukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria