Declension table of ?śrutisukha

Deva

NeuterSingularDualPlural
Nominativeśrutisukham śrutisukhe śrutisukhāni
Vocativeśrutisukha śrutisukhe śrutisukhāni
Accusativeśrutisukham śrutisukhe śrutisukhāni
Instrumentalśrutisukhena śrutisukhābhyām śrutisukhaiḥ
Dativeśrutisukhāya śrutisukhābhyām śrutisukhebhyaḥ
Ablativeśrutisukhāt śrutisukhābhyām śrutisukhebhyaḥ
Genitiveśrutisukhasya śrutisukhayoḥ śrutisukhānām
Locativeśrutisukhe śrutisukhayoḥ śrutisukheṣu

Compound śrutisukha -

Adverb -śrutisukham -śrutisukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria