Declension table of ?śrutismṛtyudita

Deva

NeuterSingularDualPlural
Nominativeśrutismṛtyuditam śrutismṛtyudite śrutismṛtyuditāni
Vocativeśrutismṛtyudita śrutismṛtyudite śrutismṛtyuditāni
Accusativeśrutismṛtyuditam śrutismṛtyudite śrutismṛtyuditāni
Instrumentalśrutismṛtyuditena śrutismṛtyuditābhyām śrutismṛtyuditaiḥ
Dativeśrutismṛtyuditāya śrutismṛtyuditābhyām śrutismṛtyuditebhyaḥ
Ablativeśrutismṛtyuditāt śrutismṛtyuditābhyām śrutismṛtyuditebhyaḥ
Genitiveśrutismṛtyuditasya śrutismṛtyuditayoḥ śrutismṛtyuditānām
Locativeśrutismṛtyudite śrutismṛtyuditayoḥ śrutismṛtyuditeṣu

Compound śrutismṛtyudita -

Adverb -śrutismṛtyuditam -śrutismṛtyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria