Declension table of ?śrutismṛtyudita

Deva

MasculineSingularDualPlural
Nominativeśrutismṛtyuditaḥ śrutismṛtyuditau śrutismṛtyuditāḥ
Vocativeśrutismṛtyudita śrutismṛtyuditau śrutismṛtyuditāḥ
Accusativeśrutismṛtyuditam śrutismṛtyuditau śrutismṛtyuditān
Instrumentalśrutismṛtyuditena śrutismṛtyuditābhyām śrutismṛtyuditaiḥ śrutismṛtyuditebhiḥ
Dativeśrutismṛtyuditāya śrutismṛtyuditābhyām śrutismṛtyuditebhyaḥ
Ablativeśrutismṛtyuditāt śrutismṛtyuditābhyām śrutismṛtyuditebhyaḥ
Genitiveśrutismṛtyuditasya śrutismṛtyuditayoḥ śrutismṛtyuditānām
Locativeśrutismṛtyudite śrutismṛtyuditayoḥ śrutismṛtyuditeṣu

Compound śrutismṛtyudita -

Adverb -śrutismṛtyuditam -śrutismṛtyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria