Declension table of ?śrutismṛtiviruddhā

Deva

FeminineSingularDualPlural
Nominativeśrutismṛtiviruddhā śrutismṛtiviruddhe śrutismṛtiviruddhāḥ
Vocativeśrutismṛtiviruddhe śrutismṛtiviruddhe śrutismṛtiviruddhāḥ
Accusativeśrutismṛtiviruddhām śrutismṛtiviruddhe śrutismṛtiviruddhāḥ
Instrumentalśrutismṛtiviruddhayā śrutismṛtiviruddhābhyām śrutismṛtiviruddhābhiḥ
Dativeśrutismṛtiviruddhāyai śrutismṛtiviruddhābhyām śrutismṛtiviruddhābhyaḥ
Ablativeśrutismṛtiviruddhāyāḥ śrutismṛtiviruddhābhyām śrutismṛtiviruddhābhyaḥ
Genitiveśrutismṛtiviruddhāyāḥ śrutismṛtiviruddhayoḥ śrutismṛtiviruddhānām
Locativeśrutismṛtiviruddhāyām śrutismṛtiviruddhayoḥ śrutismṛtiviruddhāsu

Adverb -śrutismṛtiviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria