Declension table of ?śrutismṛtivihita

Deva

MasculineSingularDualPlural
Nominativeśrutismṛtivihitaḥ śrutismṛtivihitau śrutismṛtivihitāḥ
Vocativeśrutismṛtivihita śrutismṛtivihitau śrutismṛtivihitāḥ
Accusativeśrutismṛtivihitam śrutismṛtivihitau śrutismṛtivihitān
Instrumentalśrutismṛtivihitena śrutismṛtivihitābhyām śrutismṛtivihitaiḥ śrutismṛtivihitebhiḥ
Dativeśrutismṛtivihitāya śrutismṛtivihitābhyām śrutismṛtivihitebhyaḥ
Ablativeśrutismṛtivihitāt śrutismṛtivihitābhyām śrutismṛtivihitebhyaḥ
Genitiveśrutismṛtivihitasya śrutismṛtivihitayoḥ śrutismṛtivihitānām
Locativeśrutismṛtivihite śrutismṛtivihitayoḥ śrutismṛtivihiteṣu

Compound śrutismṛtivihita -

Adverb -śrutismṛtivihitam -śrutismṛtivihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria