Declension table of ?śrutisārasamuccaya

Deva

MasculineSingularDualPlural
Nominativeśrutisārasamuccayaḥ śrutisārasamuccayau śrutisārasamuccayāḥ
Vocativeśrutisārasamuccaya śrutisārasamuccayau śrutisārasamuccayāḥ
Accusativeśrutisārasamuccayam śrutisārasamuccayau śrutisārasamuccayān
Instrumentalśrutisārasamuccayena śrutisārasamuccayābhyām śrutisārasamuccayaiḥ śrutisārasamuccayebhiḥ
Dativeśrutisārasamuccayāya śrutisārasamuccayābhyām śrutisārasamuccayebhyaḥ
Ablativeśrutisārasamuccayāt śrutisārasamuccayābhyām śrutisārasamuccayebhyaḥ
Genitiveśrutisārasamuccayasya śrutisārasamuccayayoḥ śrutisārasamuccayānām
Locativeśrutisārasamuccaye śrutisārasamuccayayoḥ śrutisārasamuccayeṣu

Compound śrutisārasamuccaya -

Adverb -śrutisārasamuccayam -śrutisārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria