Declension table of ?śrutisaṅkṣiptavarṇana

Deva

NeuterSingularDualPlural
Nominativeśrutisaṅkṣiptavarṇanam śrutisaṅkṣiptavarṇane śrutisaṅkṣiptavarṇanāni
Vocativeśrutisaṅkṣiptavarṇana śrutisaṅkṣiptavarṇane śrutisaṅkṣiptavarṇanāni
Accusativeśrutisaṅkṣiptavarṇanam śrutisaṅkṣiptavarṇane śrutisaṅkṣiptavarṇanāni
Instrumentalśrutisaṅkṣiptavarṇanena śrutisaṅkṣiptavarṇanābhyām śrutisaṅkṣiptavarṇanaiḥ
Dativeśrutisaṅkṣiptavarṇanāya śrutisaṅkṣiptavarṇanābhyām śrutisaṅkṣiptavarṇanebhyaḥ
Ablativeśrutisaṅkṣiptavarṇanāt śrutisaṅkṣiptavarṇanābhyām śrutisaṅkṣiptavarṇanebhyaḥ
Genitiveśrutisaṅkṣiptavarṇanasya śrutisaṅkṣiptavarṇanayoḥ śrutisaṅkṣiptavarṇanānām
Locativeśrutisaṅkṣiptavarṇane śrutisaṅkṣiptavarṇanayoḥ śrutisaṅkṣiptavarṇaneṣu

Compound śrutisaṅkṣiptavarṇana -

Adverb -śrutisaṅkṣiptavarṇanam -śrutisaṅkṣiptavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria