Declension table of ?śrutisaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśrutisaṅgrahaḥ śrutisaṅgrahau śrutisaṅgrahāḥ
Vocativeśrutisaṅgraha śrutisaṅgrahau śrutisaṅgrahāḥ
Accusativeśrutisaṅgraham śrutisaṅgrahau śrutisaṅgrahān
Instrumentalśrutisaṅgraheṇa śrutisaṅgrahābhyām śrutisaṅgrahaiḥ śrutisaṅgrahebhiḥ
Dativeśrutisaṅgrahāya śrutisaṅgrahābhyām śrutisaṅgrahebhyaḥ
Ablativeśrutisaṅgrahāt śrutisaṅgrahābhyām śrutisaṅgrahebhyaḥ
Genitiveśrutisaṅgrahasya śrutisaṅgrahayoḥ śrutisaṅgrahāṇām
Locativeśrutisaṅgrahe śrutisaṅgrahayoḥ śrutisaṅgraheṣu

Compound śrutisaṅgraha -

Adverb -śrutisaṅgraham -śrutisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria