Declension table of ?śrutipathaprāptā

Deva

FeminineSingularDualPlural
Nominativeśrutipathaprāptā śrutipathaprāpte śrutipathaprāptāḥ
Vocativeśrutipathaprāpte śrutipathaprāpte śrutipathaprāptāḥ
Accusativeśrutipathaprāptām śrutipathaprāpte śrutipathaprāptāḥ
Instrumentalśrutipathaprāptayā śrutipathaprāptābhyām śrutipathaprāptābhiḥ
Dativeśrutipathaprāptāyai śrutipathaprāptābhyām śrutipathaprāptābhyaḥ
Ablativeśrutipathaprāptāyāḥ śrutipathaprāptābhyām śrutipathaprāptābhyaḥ
Genitiveśrutipathaprāptāyāḥ śrutipathaprāptayoḥ śrutipathaprāptānām
Locativeśrutipathaprāptāyām śrutipathaprāptayoḥ śrutipathaprāptāsu

Adverb -śrutipathaprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria