Declension table of ?śrutipathāyāta

Deva

NeuterSingularDualPlural
Nominativeśrutipathāyātam śrutipathāyāte śrutipathāyātāni
Vocativeśrutipathāyāta śrutipathāyāte śrutipathāyātāni
Accusativeśrutipathāyātam śrutipathāyāte śrutipathāyātāni
Instrumentalśrutipathāyātena śrutipathāyātābhyām śrutipathāyātaiḥ
Dativeśrutipathāyātāya śrutipathāyātābhyām śrutipathāyātebhyaḥ
Ablativeśrutipathāyātāt śrutipathāyātābhyām śrutipathāyātebhyaḥ
Genitiveśrutipathāyātasya śrutipathāyātayoḥ śrutipathāyātānām
Locativeśrutipathāyāte śrutipathāyātayoḥ śrutipathāyāteṣu

Compound śrutipathāyāta -

Adverb -śrutipathāyātam -śrutipathāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria