Declension table of ?śrutipathāyāta

Deva

MasculineSingularDualPlural
Nominativeśrutipathāyātaḥ śrutipathāyātau śrutipathāyātāḥ
Vocativeśrutipathāyāta śrutipathāyātau śrutipathāyātāḥ
Accusativeśrutipathāyātam śrutipathāyātau śrutipathāyātān
Instrumentalśrutipathāyātena śrutipathāyātābhyām śrutipathāyātaiḥ śrutipathāyātebhiḥ
Dativeśrutipathāyātāya śrutipathāyātābhyām śrutipathāyātebhyaḥ
Ablativeśrutipathāyātāt śrutipathāyātābhyām śrutipathāyātebhyaḥ
Genitiveśrutipathāyātasya śrutipathāyātayoḥ śrutipathāyātānām
Locativeśrutipathāyāte śrutipathāyātayoḥ śrutipathāyāteṣu

Compound śrutipathāyāta -

Adverb -śrutipathāyātam -śrutipathāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria