Declension table of ?śrutin

Deva

MasculineSingularDualPlural
Nominativeśrutī śrutinau śrutinaḥ
Vocativeśrutin śrutinau śrutinaḥ
Accusativeśrutinam śrutinau śrutinaḥ
Instrumentalśrutinā śrutibhyām śrutibhiḥ
Dativeśrutine śrutibhyām śrutibhyaḥ
Ablativeśrutinaḥ śrutibhyām śrutibhyaḥ
Genitiveśrutinaḥ śrutinoḥ śrutinām
Locativeśrutini śrutinoḥ śrutiṣu

Compound śruti -

Adverb -śruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria