Declension table of ?śrutimūlakā

Deva

FeminineSingularDualPlural
Nominativeśrutimūlakā śrutimūlake śrutimūlakāḥ
Vocativeśrutimūlake śrutimūlake śrutimūlakāḥ
Accusativeśrutimūlakām śrutimūlake śrutimūlakāḥ
Instrumentalśrutimūlakayā śrutimūlakābhyām śrutimūlakābhiḥ
Dativeśrutimūlakāyai śrutimūlakābhyām śrutimūlakābhyaḥ
Ablativeśrutimūlakāyāḥ śrutimūlakābhyām śrutimūlakābhyaḥ
Genitiveśrutimūlakāyāḥ śrutimūlakayoḥ śrutimūlakānām
Locativeśrutimūlakāyām śrutimūlakayoḥ śrutimūlakāsu

Adverb -śrutimūlakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria