Declension table of ?śrutimūlaka

Deva

NeuterSingularDualPlural
Nominativeśrutimūlakam śrutimūlake śrutimūlakāni
Vocativeśrutimūlaka śrutimūlake śrutimūlakāni
Accusativeśrutimūlakam śrutimūlake śrutimūlakāni
Instrumentalśrutimūlakena śrutimūlakābhyām śrutimūlakaiḥ
Dativeśrutimūlakāya śrutimūlakābhyām śrutimūlakebhyaḥ
Ablativeśrutimūlakāt śrutimūlakābhyām śrutimūlakebhyaḥ
Genitiveśrutimūlakasya śrutimūlakayoḥ śrutimūlakānām
Locativeśrutimūlake śrutimūlakayoḥ śrutimūlakeṣu

Compound śrutimūlaka -

Adverb -śrutimūlakam -śrutimūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria