Declension table of ?śrutimūla

Deva

NeuterSingularDualPlural
Nominativeśrutimūlam śrutimūle śrutimūlāni
Vocativeśrutimūla śrutimūle śrutimūlāni
Accusativeśrutimūlam śrutimūle śrutimūlāni
Instrumentalśrutimūlena śrutimūlābhyām śrutimūlaiḥ
Dativeśrutimūlāya śrutimūlābhyām śrutimūlebhyaḥ
Ablativeśrutimūlāt śrutimūlābhyām śrutimūlebhyaḥ
Genitiveśrutimūlasya śrutimūlayoḥ śrutimūlānām
Locativeśrutimūle śrutimūlayoḥ śrutimūleṣu

Compound śrutimūla -

Adverb -śrutimūlam -śrutimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria