Declension table of ?śrutimahat

Deva

NeuterSingularDualPlural
Nominativeśrutimahat śrutimahatī śrutimahānti
Vocativeśrutimahat śrutimahatī śrutimahānti
Accusativeśrutimahat śrutimahatī śrutimahānti
Instrumentalśrutimahatā śrutimahadbhyām śrutimahadbhiḥ
Dativeśrutimahate śrutimahadbhyām śrutimahadbhyaḥ
Ablativeśrutimahataḥ śrutimahadbhyām śrutimahadbhyaḥ
Genitiveśrutimahataḥ śrutimahatoḥ śrutimahatām
Locativeśrutimahati śrutimahatoḥ śrutimahatsu

Adverb -śrutimahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria