Declension table of ?śrutimaṇḍala

Deva

NeuterSingularDualPlural
Nominativeśrutimaṇḍalam śrutimaṇḍale śrutimaṇḍalāni
Vocativeśrutimaṇḍala śrutimaṇḍale śrutimaṇḍalāni
Accusativeśrutimaṇḍalam śrutimaṇḍale śrutimaṇḍalāni
Instrumentalśrutimaṇḍalena śrutimaṇḍalābhyām śrutimaṇḍalaiḥ
Dativeśrutimaṇḍalāya śrutimaṇḍalābhyām śrutimaṇḍalebhyaḥ
Ablativeśrutimaṇḍalāt śrutimaṇḍalābhyām śrutimaṇḍalebhyaḥ
Genitiveśrutimaṇḍalasya śrutimaṇḍalayoḥ śrutimaṇḍalānām
Locativeśrutimaṇḍale śrutimaṇḍalayoḥ śrutimaṇḍaleṣu

Compound śrutimaṇḍala -

Adverb -śrutimaṇḍalam -śrutimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria