Declension table of ?śrutikathita

Deva

NeuterSingularDualPlural
Nominativeśrutikathitam śrutikathite śrutikathitāni
Vocativeśrutikathita śrutikathite śrutikathitāni
Accusativeśrutikathitam śrutikathite śrutikathitāni
Instrumentalśrutikathitena śrutikathitābhyām śrutikathitaiḥ
Dativeśrutikathitāya śrutikathitābhyām śrutikathitebhyaḥ
Ablativeśrutikathitāt śrutikathitābhyām śrutikathitebhyaḥ
Genitiveśrutikathitasya śrutikathitayoḥ śrutikathitānām
Locativeśrutikathite śrutikathitayoḥ śrutikathiteṣu

Compound śrutikathita -

Adverb -śrutikathitam -śrutikathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria